Declension table of ?sīdantīya

Deva

NeuterSingularDualPlural
Nominativesīdantīyam sīdantīye sīdantīyāni
Vocativesīdantīya sīdantīye sīdantīyāni
Accusativesīdantīyam sīdantīye sīdantīyāni
Instrumentalsīdantīyena sīdantīyābhyām sīdantīyaiḥ
Dativesīdantīyāya sīdantīyābhyām sīdantīyebhyaḥ
Ablativesīdantīyāt sīdantīyābhyām sīdantīyebhyaḥ
Genitivesīdantīyasya sīdantīyayoḥ sīdantīyānām
Locativesīdantīye sīdantīyayoḥ sīdantīyeṣu

Compound sīdantīya -

Adverb -sīdantīyam -sīdantīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria