Declension table of ?siddhisopāna

Deva

NeuterSingularDualPlural
Nominativesiddhisopānam siddhisopāne siddhisopānāni
Vocativesiddhisopāna siddhisopāne siddhisopānāni
Accusativesiddhisopānam siddhisopāne siddhisopānāni
Instrumentalsiddhisopānena siddhisopānābhyām siddhisopānaiḥ
Dativesiddhisopānāya siddhisopānābhyām siddhisopānebhyaḥ
Ablativesiddhisopānāt siddhisopānābhyām siddhisopānebhyaḥ
Genitivesiddhisopānasya siddhisopānayoḥ siddhisopānānām
Locativesiddhisopāne siddhisopānayoḥ siddhisopāneṣu

Compound siddhisopāna -

Adverb -siddhisopānam -siddhisopānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria