Declension table of ?siddhilābha

Deva

MasculineSingularDualPlural
Nominativesiddhilābhaḥ siddhilābhau siddhilābhāḥ
Vocativesiddhilābha siddhilābhau siddhilābhāḥ
Accusativesiddhilābham siddhilābhau siddhilābhān
Instrumentalsiddhilābhena siddhilābhābhyām siddhilābhaiḥ siddhilābhebhiḥ
Dativesiddhilābhāya siddhilābhābhyām siddhilābhebhyaḥ
Ablativesiddhilābhāt siddhilābhābhyām siddhilābhebhyaḥ
Genitivesiddhilābhasya siddhilābhayoḥ siddhilābhānām
Locativesiddhilābhe siddhilābhayoḥ siddhilābheṣu

Compound siddhilābha -

Adverb -siddhilābham -siddhilābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria