Declension table of ?siddhayoginī

Deva

FeminineSingularDualPlural
Nominativesiddhayoginī siddhayoginyau siddhayoginyaḥ
Vocativesiddhayogini siddhayoginyau siddhayoginyaḥ
Accusativesiddhayoginīm siddhayoginyau siddhayoginīḥ
Instrumentalsiddhayoginyā siddhayoginībhyām siddhayoginībhiḥ
Dativesiddhayoginyai siddhayoginībhyām siddhayoginībhyaḥ
Ablativesiddhayoginyāḥ siddhayoginībhyām siddhayoginībhyaḥ
Genitivesiddhayoginyāḥ siddhayoginyoḥ siddhayoginīnām
Locativesiddhayoginyām siddhayoginyoḥ siddhayoginīṣu

Compound siddhayogini - siddhayoginī -

Adverb -siddhayogini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria