Declension table of ?siddhavana

Deva

NeuterSingularDualPlural
Nominativesiddhavanam siddhavane siddhavanāni
Vocativesiddhavana siddhavane siddhavanāni
Accusativesiddhavanam siddhavane siddhavanāni
Instrumentalsiddhavanena siddhavanābhyām siddhavanaiḥ
Dativesiddhavanāya siddhavanābhyām siddhavanebhyaḥ
Ablativesiddhavanāt siddhavanābhyām siddhavanebhyaḥ
Genitivesiddhavanasya siddhavanayoḥ siddhavanānām
Locativesiddhavane siddhavanayoḥ siddhavaneṣu

Compound siddhavana -

Adverb -siddhavanam -siddhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria