Declension table of ?siddhavaṭī

Deva

FeminineSingularDualPlural
Nominativesiddhavaṭī siddhavaṭyau siddhavaṭyaḥ
Vocativesiddhavaṭi siddhavaṭyau siddhavaṭyaḥ
Accusativesiddhavaṭīm siddhavaṭyau siddhavaṭīḥ
Instrumentalsiddhavaṭyā siddhavaṭībhyām siddhavaṭībhiḥ
Dativesiddhavaṭyai siddhavaṭībhyām siddhavaṭībhyaḥ
Ablativesiddhavaṭyāḥ siddhavaṭībhyām siddhavaṭībhyaḥ
Genitivesiddhavaṭyāḥ siddhavaṭyoḥ siddhavaṭīnām
Locativesiddhavaṭyām siddhavaṭyoḥ siddhavaṭīṣu

Compound siddhavaṭi - siddhavaṭī -

Adverb -siddhavaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria