Declension table of ?siddhatāpasī

Deva

FeminineSingularDualPlural
Nominativesiddhatāpasī siddhatāpasyau siddhatāpasyaḥ
Vocativesiddhatāpasi siddhatāpasyau siddhatāpasyaḥ
Accusativesiddhatāpasīm siddhatāpasyau siddhatāpasīḥ
Instrumentalsiddhatāpasyā siddhatāpasībhyām siddhatāpasībhiḥ
Dativesiddhatāpasyai siddhatāpasībhyām siddhatāpasībhyaḥ
Ablativesiddhatāpasyāḥ siddhatāpasībhyām siddhatāpasībhyaḥ
Genitivesiddhatāpasyāḥ siddhatāpasyoḥ siddhatāpasīnām
Locativesiddhatāpasyām siddhatāpasyoḥ siddhatāpasīṣu

Compound siddhatāpasi - siddhatāpasī -

Adverb -siddhatāpasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria