Declension table of ?siddhasena

Deva

MasculineSingularDualPlural
Nominativesiddhasenaḥ siddhasenau siddhasenāḥ
Vocativesiddhasena siddhasenau siddhasenāḥ
Accusativesiddhasenam siddhasenau siddhasenān
Instrumentalsiddhasenena siddhasenābhyām siddhasenaiḥ siddhasenebhiḥ
Dativesiddhasenāya siddhasenābhyām siddhasenebhyaḥ
Ablativesiddhasenāt siddhasenābhyām siddhasenebhyaḥ
Genitivesiddhasenasya siddhasenayoḥ siddhasenānām
Locativesiddhasene siddhasenayoḥ siddhaseneṣu

Compound siddhasena -

Adverb -siddhasenam -siddhasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria