Declension table of ?siddhasārasvatadīpikā

Deva

FeminineSingularDualPlural
Nominativesiddhasārasvatadīpikā siddhasārasvatadīpike siddhasārasvatadīpikāḥ
Vocativesiddhasārasvatadīpike siddhasārasvatadīpike siddhasārasvatadīpikāḥ
Accusativesiddhasārasvatadīpikām siddhasārasvatadīpike siddhasārasvatadīpikāḥ
Instrumentalsiddhasārasvatadīpikayā siddhasārasvatadīpikābhyām siddhasārasvatadīpikābhiḥ
Dativesiddhasārasvatadīpikāyai siddhasārasvatadīpikābhyām siddhasārasvatadīpikābhyaḥ
Ablativesiddhasārasvatadīpikāyāḥ siddhasārasvatadīpikābhyām siddhasārasvatadīpikābhyaḥ
Genitivesiddhasārasvatadīpikāyāḥ siddhasārasvatadīpikayoḥ siddhasārasvatadīpikānām
Locativesiddhasārasvatadīpikāyām siddhasārasvatadīpikayoḥ siddhasārasvatadīpikāsu

Adverb -siddhasārasvatadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria