Declension table of ?siddharatna

Deva

MasculineSingularDualPlural
Nominativesiddharatnaḥ siddharatnau siddharatnāḥ
Vocativesiddharatna siddharatnau siddharatnāḥ
Accusativesiddharatnam siddharatnau siddharatnān
Instrumentalsiddharatnena siddharatnābhyām siddharatnaiḥ siddharatnebhiḥ
Dativesiddharatnāya siddharatnābhyām siddharatnebhyaḥ
Ablativesiddharatnāt siddharatnābhyām siddharatnebhyaḥ
Genitivesiddharatnasya siddharatnayoḥ siddharatnānām
Locativesiddharatne siddharatnayoḥ siddharatneṣu

Compound siddharatna -

Adverb -siddharatnam -siddharatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria