Declension table of ?siddharātrī

Deva

FeminineSingularDualPlural
Nominativesiddharātrī siddharātryau siddharātryaḥ
Vocativesiddharātri siddharātryau siddharātryaḥ
Accusativesiddharātrīm siddharātryau siddharātrīḥ
Instrumentalsiddharātryā siddharātrībhyām siddharātrībhiḥ
Dativesiddharātryai siddharātrībhyām siddharātrībhyaḥ
Ablativesiddharātryāḥ siddharātrībhyām siddharātrībhyaḥ
Genitivesiddharātryāḥ siddharātryoḥ siddharātrīṇām
Locativesiddharātryām siddharātryoḥ siddharātrīṣu

Compound siddharātri - siddharātrī -

Adverb -siddharātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria