Declension table of ?siddhapuruṣa

Deva

MasculineSingularDualPlural
Nominativesiddhapuruṣaḥ siddhapuruṣau siddhapuruṣāḥ
Vocativesiddhapuruṣa siddhapuruṣau siddhapuruṣāḥ
Accusativesiddhapuruṣam siddhapuruṣau siddhapuruṣān
Instrumentalsiddhapuruṣeṇa siddhapuruṣābhyām siddhapuruṣaiḥ siddhapuruṣebhiḥ
Dativesiddhapuruṣāya siddhapuruṣābhyām siddhapuruṣebhyaḥ
Ablativesiddhapuruṣāt siddhapuruṣābhyām siddhapuruṣebhyaḥ
Genitivesiddhapuruṣasya siddhapuruṣayoḥ siddhapuruṣāṇām
Locativesiddhapuruṣe siddhapuruṣayoḥ siddhapuruṣeṣu

Compound siddhapuruṣa -

Adverb -siddhapuruṣam -siddhapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria