Declension table of ?siddhanātha

Deva

MasculineSingularDualPlural
Nominativesiddhanāthaḥ siddhanāthau siddhanāthāḥ
Vocativesiddhanātha siddhanāthau siddhanāthāḥ
Accusativesiddhanātham siddhanāthau siddhanāthān
Instrumentalsiddhanāthena siddhanāthābhyām siddhanāthaiḥ siddhanāthebhiḥ
Dativesiddhanāthāya siddhanāthābhyām siddhanāthebhyaḥ
Ablativesiddhanāthāt siddhanāthābhyām siddhanāthebhyaḥ
Genitivesiddhanāthasya siddhanāthayoḥ siddhanāthānām
Locativesiddhanāthe siddhanāthayoḥ siddhanātheṣu

Compound siddhanātha -

Adverb -siddhanātham -siddhanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria