Declension table of ?siddhalakṣa

Deva

NeuterSingularDualPlural
Nominativesiddhalakṣam siddhalakṣe siddhalakṣāṇi
Vocativesiddhalakṣa siddhalakṣe siddhalakṣāṇi
Accusativesiddhalakṣam siddhalakṣe siddhalakṣāṇi
Instrumentalsiddhalakṣeṇa siddhalakṣābhyām siddhalakṣaiḥ
Dativesiddhalakṣāya siddhalakṣābhyām siddhalakṣebhyaḥ
Ablativesiddhalakṣāt siddhalakṣābhyām siddhalakṣebhyaḥ
Genitivesiddhalakṣasya siddhalakṣayoḥ siddhalakṣāṇām
Locativesiddhalakṣe siddhalakṣayoḥ siddhalakṣeṣu

Compound siddhalakṣa -

Adverb -siddhalakṣam -siddhalakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria