Declension table of ?siddhakārya

Deva

MasculineSingularDualPlural
Nominativesiddhakāryaḥ siddhakāryau siddhakāryāḥ
Vocativesiddhakārya siddhakāryau siddhakāryāḥ
Accusativesiddhakāryam siddhakāryau siddhakāryān
Instrumentalsiddhakāryeṇa siddhakāryābhyām siddhakāryaiḥ siddhakāryebhiḥ
Dativesiddhakāryāya siddhakāryābhyām siddhakāryebhyaḥ
Ablativesiddhakāryāt siddhakāryābhyām siddhakāryebhyaḥ
Genitivesiddhakāryasya siddhakāryayoḥ siddhakāryāṇām
Locativesiddhakārye siddhakāryayoḥ siddhakāryeṣu

Compound siddhakārya -

Adverb -siddhakāryam -siddhakāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria