Declension table of ?siddhaheman

Deva

NeuterSingularDualPlural
Nominativesiddhahema siddhahemnī siddhahemāni
Vocativesiddhaheman siddhahema siddhahemnī siddhahemāni
Accusativesiddhahema siddhahemnī siddhahemāni
Instrumentalsiddhahemnā siddhahemabhyām siddhahemabhiḥ
Dativesiddhahemne siddhahemabhyām siddhahemabhyaḥ
Ablativesiddhahemnaḥ siddhahemabhyām siddhahemabhyaḥ
Genitivesiddhahemnaḥ siddhahemnoḥ siddhahemnām
Locativesiddhahemni siddhahemani siddhahemnoḥ siddhahemasu

Compound siddhahema -

Adverb -siddhahema -siddhahemam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria