Declension table of ?siddhāñjana

Deva

NeuterSingularDualPlural
Nominativesiddhāñjanam siddhāñjane siddhāñjanāni
Vocativesiddhāñjana siddhāñjane siddhāñjanāni
Accusativesiddhāñjanam siddhāñjane siddhāñjanāni
Instrumentalsiddhāñjanena siddhāñjanābhyām siddhāñjanaiḥ
Dativesiddhāñjanāya siddhāñjanābhyām siddhāñjanebhyaḥ
Ablativesiddhāñjanāt siddhāñjanābhyām siddhāñjanebhyaḥ
Genitivesiddhāñjanasya siddhāñjanayoḥ siddhāñjanānām
Locativesiddhāñjane siddhāñjanayoḥ siddhāñjaneṣu

Compound siddhāñjana -

Adverb -siddhāñjanam -siddhāñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria