Declension table of ?siddhāntasiddhāñjana

Deva

NeuterSingularDualPlural
Nominativesiddhāntasiddhāñjanam siddhāntasiddhāñjane siddhāntasiddhāñjanāni
Vocativesiddhāntasiddhāñjana siddhāntasiddhāñjane siddhāntasiddhāñjanāni
Accusativesiddhāntasiddhāñjanam siddhāntasiddhāñjane siddhāntasiddhāñjanāni
Instrumentalsiddhāntasiddhāñjanena siddhāntasiddhāñjanābhyām siddhāntasiddhāñjanaiḥ
Dativesiddhāntasiddhāñjanāya siddhāntasiddhāñjanābhyām siddhāntasiddhāñjanebhyaḥ
Ablativesiddhāntasiddhāñjanāt siddhāntasiddhāñjanābhyām siddhāntasiddhāñjanebhyaḥ
Genitivesiddhāntasiddhāñjanasya siddhāntasiddhāñjanayoḥ siddhāntasiddhāñjanānām
Locativesiddhāntasiddhāñjane siddhāntasiddhāñjanayoḥ siddhāntasiddhāñjaneṣu

Compound siddhāntasiddhāñjana -

Adverb -siddhāntasiddhāñjanam -siddhāntasiddhāñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria