Declension table of ?siddhāntasamāsa

Deva

MasculineSingularDualPlural
Nominativesiddhāntasamāsaḥ siddhāntasamāsau siddhāntasamāsāḥ
Vocativesiddhāntasamāsa siddhāntasamāsau siddhāntasamāsāḥ
Accusativesiddhāntasamāsam siddhāntasamāsau siddhāntasamāsān
Instrumentalsiddhāntasamāsena siddhāntasamāsābhyām siddhāntasamāsaiḥ siddhāntasamāsebhiḥ
Dativesiddhāntasamāsāya siddhāntasamāsābhyām siddhāntasamāsebhyaḥ
Ablativesiddhāntasamāsāt siddhāntasamāsābhyām siddhāntasamāsebhyaḥ
Genitivesiddhāntasamāsasya siddhāntasamāsayoḥ siddhāntasamāsānām
Locativesiddhāntasamāse siddhāntasamāsayoḥ siddhāntasamāseṣu

Compound siddhāntasamāsa -

Adverb -siddhāntasamāsam -siddhāntasamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria