Declension table of ?siddhāntasāradīpikā

Deva

FeminineSingularDualPlural
Nominativesiddhāntasāradīpikā siddhāntasāradīpike siddhāntasāradīpikāḥ
Vocativesiddhāntasāradīpike siddhāntasāradīpike siddhāntasāradīpikāḥ
Accusativesiddhāntasāradīpikām siddhāntasāradīpike siddhāntasāradīpikāḥ
Instrumentalsiddhāntasāradīpikayā siddhāntasāradīpikābhyām siddhāntasāradīpikābhiḥ
Dativesiddhāntasāradīpikāyai siddhāntasāradīpikābhyām siddhāntasāradīpikābhyaḥ
Ablativesiddhāntasāradīpikāyāḥ siddhāntasāradīpikābhyām siddhāntasāradīpikābhyaḥ
Genitivesiddhāntasāradīpikāyāḥ siddhāntasāradīpikayoḥ siddhāntasāradīpikānām
Locativesiddhāntasāradīpikāyām siddhāntasāradīpikayoḥ siddhāntasāradīpikāsu

Adverb -siddhāntasāradīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria