Declension table of ?siddhāntasāra

Deva

MasculineSingularDualPlural
Nominativesiddhāntasāraḥ siddhāntasārau siddhāntasārāḥ
Vocativesiddhāntasāra siddhāntasārau siddhāntasārāḥ
Accusativesiddhāntasāram siddhāntasārau siddhāntasārān
Instrumentalsiddhāntasāreṇa siddhāntasārābhyām siddhāntasāraiḥ siddhāntasārebhiḥ
Dativesiddhāntasārāya siddhāntasārābhyām siddhāntasārebhyaḥ
Ablativesiddhāntasārāt siddhāntasārābhyām siddhāntasārebhyaḥ
Genitivesiddhāntasārasya siddhāntasārayoḥ siddhāntasārāṇām
Locativesiddhāntasāre siddhāntasārayoḥ siddhāntasāreṣu

Compound siddhāntasāra -

Adverb -siddhāntasāram -siddhāntasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria