Declension table of ?siddhāntamudrā

Deva

FeminineSingularDualPlural
Nominativesiddhāntamudrā siddhāntamudre siddhāntamudrāḥ
Vocativesiddhāntamudre siddhāntamudre siddhāntamudrāḥ
Accusativesiddhāntamudrām siddhāntamudre siddhāntamudrāḥ
Instrumentalsiddhāntamudrayā siddhāntamudrābhyām siddhāntamudrābhiḥ
Dativesiddhāntamudrāyai siddhāntamudrābhyām siddhāntamudrābhyaḥ
Ablativesiddhāntamudrāyāḥ siddhāntamudrābhyām siddhāntamudrābhyaḥ
Genitivesiddhāntamudrāyāḥ siddhāntamudrayoḥ siddhāntamudrāṇām
Locativesiddhāntamudrāyām siddhāntamudrayoḥ siddhāntamudrāsu

Adverb -siddhāntamudram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria