Declension table of ?siddhāntalaghukhamāṇika

Deva

MasculineSingularDualPlural
Nominativesiddhāntalaghukhamāṇikaḥ siddhāntalaghukhamāṇikau siddhāntalaghukhamāṇikāḥ
Vocativesiddhāntalaghukhamāṇika siddhāntalaghukhamāṇikau siddhāntalaghukhamāṇikāḥ
Accusativesiddhāntalaghukhamāṇikam siddhāntalaghukhamāṇikau siddhāntalaghukhamāṇikān
Instrumentalsiddhāntalaghukhamāṇikena siddhāntalaghukhamāṇikābhyām siddhāntalaghukhamāṇikaiḥ siddhāntalaghukhamāṇikebhiḥ
Dativesiddhāntalaghukhamāṇikāya siddhāntalaghukhamāṇikābhyām siddhāntalaghukhamāṇikebhyaḥ
Ablativesiddhāntalaghukhamāṇikāt siddhāntalaghukhamāṇikābhyām siddhāntalaghukhamāṇikebhyaḥ
Genitivesiddhāntalaghukhamāṇikasya siddhāntalaghukhamāṇikayoḥ siddhāntalaghukhamāṇikānām
Locativesiddhāntalaghukhamāṇike siddhāntalaghukhamāṇikayoḥ siddhāntalaghukhamāṇikeṣu

Compound siddhāntalaghukhamāṇika -

Adverb -siddhāntalaghukhamāṇikam -siddhāntalaghukhamāṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria