Declension table of ?siddhāntakaumudīvilāsa

Deva

MasculineSingularDualPlural
Nominativesiddhāntakaumudīvilāsaḥ siddhāntakaumudīvilāsau siddhāntakaumudīvilāsāḥ
Vocativesiddhāntakaumudīvilāsa siddhāntakaumudīvilāsau siddhāntakaumudīvilāsāḥ
Accusativesiddhāntakaumudīvilāsam siddhāntakaumudīvilāsau siddhāntakaumudīvilāsān
Instrumentalsiddhāntakaumudīvilāsena siddhāntakaumudīvilāsābhyām siddhāntakaumudīvilāsaiḥ siddhāntakaumudīvilāsebhiḥ
Dativesiddhāntakaumudīvilāsāya siddhāntakaumudīvilāsābhyām siddhāntakaumudīvilāsebhyaḥ
Ablativesiddhāntakaumudīvilāsāt siddhāntakaumudīvilāsābhyām siddhāntakaumudīvilāsebhyaḥ
Genitivesiddhāntakaumudīvilāsasya siddhāntakaumudīvilāsayoḥ siddhāntakaumudīvilāsānām
Locativesiddhāntakaumudīvilāse siddhāntakaumudīvilāsayoḥ siddhāntakaumudīvilāseṣu

Compound siddhāntakaumudīvilāsa -

Adverb -siddhāntakaumudīvilāsam -siddhāntakaumudīvilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria