Declension table of ?siṣevayiṣu

Deva

MasculineSingularDualPlural
Nominativesiṣevayiṣuḥ siṣevayiṣū siṣevayiṣavaḥ
Vocativesiṣevayiṣo siṣevayiṣū siṣevayiṣavaḥ
Accusativesiṣevayiṣum siṣevayiṣū siṣevayiṣūn
Instrumentalsiṣevayiṣuṇā siṣevayiṣubhyām siṣevayiṣubhiḥ
Dativesiṣevayiṣave siṣevayiṣubhyām siṣevayiṣubhyaḥ
Ablativesiṣevayiṣoḥ siṣevayiṣubhyām siṣevayiṣubhyaḥ
Genitivesiṣevayiṣoḥ siṣevayiṣvoḥ siṣevayiṣūṇām
Locativesiṣevayiṣau siṣevayiṣvoḥ siṣevayiṣuṣu

Compound siṣevayiṣu -

Adverb -siṣevayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria