Declension table of ?siṣāsatu

Deva

NeuterSingularDualPlural
Nominativesiṣāsatu siṣāsatunī siṣāsatūni
Vocativesiṣāsatu siṣāsatunī siṣāsatūni
Accusativesiṣāsatu siṣāsatunī siṣāsatūni
Instrumentalsiṣāsatunā siṣāsatubhyām siṣāsatubhiḥ
Dativesiṣāsatune siṣāsatubhyām siṣāsatubhyaḥ
Ablativesiṣāsatunaḥ siṣāsatubhyām siṣāsatubhyaḥ
Genitivesiṣāsatunaḥ siṣāsatunoḥ siṣāsatūnām
Locativesiṣāsatuni siṣāsatunoḥ siṣāsatuṣu

Compound siṣāsatu -

Adverb -siṣāsatu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria