Declension table of ?siṣṇāsu

Deva

NeuterSingularDualPlural
Nominativesiṣṇāsu siṣṇāsunī siṣṇāsūni
Vocativesiṣṇāsu siṣṇāsunī siṣṇāsūni
Accusativesiṣṇāsu siṣṇāsunī siṣṇāsūni
Instrumentalsiṣṇāsunā siṣṇāsubhyām siṣṇāsubhiḥ
Dativesiṣṇāsune siṣṇāsubhyām siṣṇāsubhyaḥ
Ablativesiṣṇāsunaḥ siṣṇāsubhyām siṣṇāsubhyaḥ
Genitivesiṣṇāsunaḥ siṣṇāsunoḥ siṣṇāsūnām
Locativesiṣṇāsuni siṣṇāsunoḥ siṣṇāsuṣu

Compound siṣṇāsu -

Adverb -siṣṇāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria