Declension table of ?siṃhila

Deva

MasculineSingularDualPlural
Nominativesiṃhilaḥ siṃhilau siṃhilāḥ
Vocativesiṃhila siṃhilau siṃhilāḥ
Accusativesiṃhilam siṃhilau siṃhilān
Instrumentalsiṃhilena siṃhilābhyām siṃhilaiḥ siṃhilebhiḥ
Dativesiṃhilāya siṃhilābhyām siṃhilebhyaḥ
Ablativesiṃhilāt siṃhilābhyām siṃhilebhyaḥ
Genitivesiṃhilasya siṃhilayoḥ siṃhilānām
Locativesiṃhile siṃhilayoḥ siṃhileṣu

Compound siṃhila -

Adverb -siṃhilam -siṃhilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria