Declension table of ?siṃhikāsuta

Deva

MasculineSingularDualPlural
Nominativesiṃhikāsutaḥ siṃhikāsutau siṃhikāsutāḥ
Vocativesiṃhikāsuta siṃhikāsutau siṃhikāsutāḥ
Accusativesiṃhikāsutam siṃhikāsutau siṃhikāsutān
Instrumentalsiṃhikāsutena siṃhikāsutābhyām siṃhikāsutaiḥ siṃhikāsutebhiḥ
Dativesiṃhikāsutāya siṃhikāsutābhyām siṃhikāsutebhyaḥ
Ablativesiṃhikāsutāt siṃhikāsutābhyām siṃhikāsutebhyaḥ
Genitivesiṃhikāsutasya siṃhikāsutayoḥ siṃhikāsutānām
Locativesiṃhikāsute siṃhikāsutayoḥ siṃhikāsuteṣu

Compound siṃhikāsuta -

Adverb -siṃhikāsutam -siṃhikāsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria