Declension table of ?siṃhavyāghrīya

Deva

NeuterSingularDualPlural
Nominativesiṃhavyāghrīyam siṃhavyāghrīye siṃhavyāghrīyāṇi
Vocativesiṃhavyāghrīya siṃhavyāghrīye siṃhavyāghrīyāṇi
Accusativesiṃhavyāghrīyam siṃhavyāghrīye siṃhavyāghrīyāṇi
Instrumentalsiṃhavyāghrīyeṇa siṃhavyāghrīyābhyām siṃhavyāghrīyaiḥ
Dativesiṃhavyāghrīyāya siṃhavyāghrīyābhyām siṃhavyāghrīyebhyaḥ
Ablativesiṃhavyāghrīyāt siṃhavyāghrīyābhyām siṃhavyāghrīyebhyaḥ
Genitivesiṃhavyāghrīyasya siṃhavyāghrīyayoḥ siṃhavyāghrīyāṇām
Locativesiṃhavyāghrīye siṃhavyāghrīyayoḥ siṃhavyāghrīyeṣu

Compound siṃhavyāghrīya -

Adverb -siṃhavyāghrīyam -siṃhavyāghrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria