Declension table of ?siṃhavyāghrī

Deva

FeminineSingularDualPlural
Nominativesiṃhavyāghrī siṃhavyāghryau siṃhavyāghryaḥ
Vocativesiṃhavyāghri siṃhavyāghryau siṃhavyāghryaḥ
Accusativesiṃhavyāghrīm siṃhavyāghryau siṃhavyāghrīḥ
Instrumentalsiṃhavyāghryā siṃhavyāghrībhyām siṃhavyāghrībhiḥ
Dativesiṃhavyāghryai siṃhavyāghrībhyām siṃhavyāghrībhyaḥ
Ablativesiṃhavyāghryāḥ siṃhavyāghrībhyām siṃhavyāghrībhyaḥ
Genitivesiṃhavyāghryāḥ siṃhavyāghryoḥ siṃhavyāghrīṇām
Locativesiṃhavyāghryām siṃhavyāghryoḥ siṃhavyāghrīṣu

Compound siṃhavyāghri - siṃhavyāghrī -

Adverb -siṃhavyāghri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria