Declension table of ?siṃhavyāghrakroḍa

Deva

MasculineSingularDualPlural
Nominativesiṃhavyāghrakroḍaḥ siṃhavyāghrakroḍau siṃhavyāghrakroḍāḥ
Vocativesiṃhavyāghrakroḍa siṃhavyāghrakroḍau siṃhavyāghrakroḍāḥ
Accusativesiṃhavyāghrakroḍam siṃhavyāghrakroḍau siṃhavyāghrakroḍān
Instrumentalsiṃhavyāghrakroḍena siṃhavyāghrakroḍābhyām siṃhavyāghrakroḍaiḥ siṃhavyāghrakroḍebhiḥ
Dativesiṃhavyāghrakroḍāya siṃhavyāghrakroḍābhyām siṃhavyāghrakroḍebhyaḥ
Ablativesiṃhavyāghrakroḍāt siṃhavyāghrakroḍābhyām siṃhavyāghrakroḍebhyaḥ
Genitivesiṃhavyāghrakroḍasya siṃhavyāghrakroḍayoḥ siṃhavyāghrakroḍānām
Locativesiṃhavyāghrakroḍe siṃhavyāghrakroḍayoḥ siṃhavyāghrakroḍeṣu

Compound siṃhavyāghrakroḍa -

Adverb -siṃhavyāghrakroḍam -siṃhavyāghrakroḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria