Declension table of ?siṃhavikrīḍita

Deva

MasculineSingularDualPlural
Nominativesiṃhavikrīḍitaḥ siṃhavikrīḍitau siṃhavikrīḍitāḥ
Vocativesiṃhavikrīḍita siṃhavikrīḍitau siṃhavikrīḍitāḥ
Accusativesiṃhavikrīḍitam siṃhavikrīḍitau siṃhavikrīḍitān
Instrumentalsiṃhavikrīḍitena siṃhavikrīḍitābhyām siṃhavikrīḍitaiḥ siṃhavikrīḍitebhiḥ
Dativesiṃhavikrīḍitāya siṃhavikrīḍitābhyām siṃhavikrīḍitebhyaḥ
Ablativesiṃhavikrīḍitāt siṃhavikrīḍitābhyām siṃhavikrīḍitebhyaḥ
Genitivesiṃhavikrīḍitasya siṃhavikrīḍitayoḥ siṃhavikrīḍitānām
Locativesiṃhavikrīḍite siṃhavikrīḍitayoḥ siṃhavikrīḍiteṣu

Compound siṃhavikrīḍita -

Adverb -siṃhavikrīḍitam -siṃhavikrīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria