Declension table of ?siṃhavikrāntagati_ā

Deva

FeminineSingularDualPlural
Nominativesiṃhavikrāntagati_ā siṃhavikrāntagati_e siṃhavikrāntagati_āḥ
Vocativesiṃhavikrāntagati_e siṃhavikrāntagati_e siṃhavikrāntagati_āḥ
Accusativesiṃhavikrāntagati_ām siṃhavikrāntagati_e siṃhavikrāntagati_āḥ
Instrumentalsiṃhavikrāntagati_ayā siṃhavikrāntagati_ābhyām siṃhavikrāntagati_ābhiḥ
Dativesiṃhavikrāntagati_āyai siṃhavikrāntagati_ābhyām siṃhavikrāntagati_ābhyaḥ
Ablativesiṃhavikrāntagati_āyāḥ siṃhavikrāntagati_ābhyām siṃhavikrāntagati_ābhyaḥ
Genitivesiṃhavikrāntagati_āyāḥ siṃhavikrāntagati_ayoḥ siṃhavikrāntagati_ānām
Locativesiṃhavikrāntagati_āyām siṃhavikrāntagati_ayoḥ siṃhavikrāntagati_āsu

Adverb -siṃhavikrāntagati_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria