Declension table of ?siṃhavikrāntagati

Deva

NeuterSingularDualPlural
Nominativesiṃhavikrāntagati siṃhavikrāntagatinī siṃhavikrāntagatīni
Vocativesiṃhavikrāntagati siṃhavikrāntagatinī siṃhavikrāntagatīni
Accusativesiṃhavikrāntagati siṃhavikrāntagatinī siṃhavikrāntagatīni
Instrumentalsiṃhavikrāntagatinā siṃhavikrāntagatibhyām siṃhavikrāntagatibhiḥ
Dativesiṃhavikrāntagatine siṃhavikrāntagatibhyām siṃhavikrāntagatibhyaḥ
Ablativesiṃhavikrāntagatinaḥ siṃhavikrāntagatibhyām siṃhavikrāntagatibhyaḥ
Genitivesiṃhavikrāntagatinaḥ siṃhavikrāntagatinoḥ siṃhavikrāntagatīnām
Locativesiṃhavikrāntagatini siṃhavikrāntagatinoḥ siṃhavikrāntagatiṣu

Compound siṃhavikrāntagati -

Adverb -siṃhavikrāntagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria