Declension table of ?siṃhavikrāntagāminī

Deva

FeminineSingularDualPlural
Nominativesiṃhavikrāntagāminī siṃhavikrāntagāminyau siṃhavikrāntagāminyaḥ
Vocativesiṃhavikrāntagāmini siṃhavikrāntagāminyau siṃhavikrāntagāminyaḥ
Accusativesiṃhavikrāntagāminīm siṃhavikrāntagāminyau siṃhavikrāntagāminīḥ
Instrumentalsiṃhavikrāntagāminyā siṃhavikrāntagāminībhyām siṃhavikrāntagāminībhiḥ
Dativesiṃhavikrāntagāminyai siṃhavikrāntagāminībhyām siṃhavikrāntagāminībhyaḥ
Ablativesiṃhavikrāntagāminyāḥ siṃhavikrāntagāminībhyām siṃhavikrāntagāminībhyaḥ
Genitivesiṃhavikrāntagāminyāḥ siṃhavikrāntagāminyoḥ siṃhavikrāntagāminīnām
Locativesiṃhavikrāntagāminyām siṃhavikrāntagāminyoḥ siṃhavikrāntagāminīṣu

Compound siṃhavikrāntagāmini - siṃhavikrāntagāminī -

Adverb -siṃhavikrāntagāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria