Declension table of ?siṃhavijṛmbhita

Deva

MasculineSingularDualPlural
Nominativesiṃhavijṛmbhitaḥ siṃhavijṛmbhitau siṃhavijṛmbhitāḥ
Vocativesiṃhavijṛmbhita siṃhavijṛmbhitau siṃhavijṛmbhitāḥ
Accusativesiṃhavijṛmbhitam siṃhavijṛmbhitau siṃhavijṛmbhitān
Instrumentalsiṃhavijṛmbhitena siṃhavijṛmbhitābhyām siṃhavijṛmbhitaiḥ siṃhavijṛmbhitebhiḥ
Dativesiṃhavijṛmbhitāya siṃhavijṛmbhitābhyām siṃhavijṛmbhitebhyaḥ
Ablativesiṃhavijṛmbhitāt siṃhavijṛmbhitābhyām siṃhavijṛmbhitebhyaḥ
Genitivesiṃhavijṛmbhitasya siṃhavijṛmbhitayoḥ siṃhavijṛmbhitānām
Locativesiṃhavijṛmbhite siṃhavijṛmbhitayoḥ siṃhavijṛmbhiteṣu

Compound siṃhavijṛmbhita -

Adverb -siṃhavijṛmbhitam -siṃhavijṛmbhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria