Declension table of ?siṃhavatsa

Deva

MasculineSingularDualPlural
Nominativesiṃhavatsaḥ siṃhavatsau siṃhavatsāḥ
Vocativesiṃhavatsa siṃhavatsau siṃhavatsāḥ
Accusativesiṃhavatsam siṃhavatsau siṃhavatsān
Instrumentalsiṃhavatsena siṃhavatsābhyām siṃhavatsaiḥ siṃhavatsebhiḥ
Dativesiṃhavatsāya siṃhavatsābhyām siṃhavatsebhyaḥ
Ablativesiṃhavatsāt siṃhavatsābhyām siṃhavatsebhyaḥ
Genitivesiṃhavatsasya siṃhavatsayoḥ siṃhavatsānām
Locativesiṃhavatse siṃhavatsayoḥ siṃhavatseṣu

Compound siṃhavatsa -

Adverb -siṃhavatsam -siṃhavatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria