Declension table of ?siṃhatuṇḍaka

Deva

MasculineSingularDualPlural
Nominativesiṃhatuṇḍakaḥ siṃhatuṇḍakau siṃhatuṇḍakāḥ
Vocativesiṃhatuṇḍaka siṃhatuṇḍakau siṃhatuṇḍakāḥ
Accusativesiṃhatuṇḍakam siṃhatuṇḍakau siṃhatuṇḍakān
Instrumentalsiṃhatuṇḍakena siṃhatuṇḍakābhyām siṃhatuṇḍakaiḥ siṃhatuṇḍakebhiḥ
Dativesiṃhatuṇḍakāya siṃhatuṇḍakābhyām siṃhatuṇḍakebhyaḥ
Ablativesiṃhatuṇḍakāt siṃhatuṇḍakābhyām siṃhatuṇḍakebhyaḥ
Genitivesiṃhatuṇḍakasya siṃhatuṇḍakayoḥ siṃhatuṇḍakānām
Locativesiṃhatuṇḍake siṃhatuṇḍakayoḥ siṃhatuṇḍakeṣu

Compound siṃhatuṇḍaka -

Adverb -siṃhatuṇḍakam -siṃhatuṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria