Declension table of ?siṃhasthamāhātmya

Deva

NeuterSingularDualPlural
Nominativesiṃhasthamāhātmyam siṃhasthamāhātmye siṃhasthamāhātmyāni
Vocativesiṃhasthamāhātmya siṃhasthamāhātmye siṃhasthamāhātmyāni
Accusativesiṃhasthamāhātmyam siṃhasthamāhātmye siṃhasthamāhātmyāni
Instrumentalsiṃhasthamāhātmyena siṃhasthamāhātmyābhyām siṃhasthamāhātmyaiḥ
Dativesiṃhasthamāhātmyāya siṃhasthamāhātmyābhyām siṃhasthamāhātmyebhyaḥ
Ablativesiṃhasthamāhātmyāt siṃhasthamāhātmyābhyām siṃhasthamāhātmyebhyaḥ
Genitivesiṃhasthamāhātmyasya siṃhasthamāhātmyayoḥ siṃhasthamāhātmyānām
Locativesiṃhasthamāhātmye siṃhasthamāhātmyayoḥ siṃhasthamāhātmyeṣu

Compound siṃhasthamāhātmya -

Adverb -siṃhasthamāhātmyam -siṃhasthamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria