Declension table of ?siṃhasena

Deva

MasculineSingularDualPlural
Nominativesiṃhasenaḥ siṃhasenau siṃhasenāḥ
Vocativesiṃhasena siṃhasenau siṃhasenāḥ
Accusativesiṃhasenam siṃhasenau siṃhasenān
Instrumentalsiṃhasenena siṃhasenābhyām siṃhasenaiḥ siṃhasenebhiḥ
Dativesiṃhasenāya siṃhasenābhyām siṃhasenebhyaḥ
Ablativesiṃhasenāt siṃhasenābhyām siṃhasenebhyaḥ
Genitivesiṃhasenasya siṃhasenayoḥ siṃhasenānām
Locativesiṃhasene siṃhasenayoḥ siṃhaseneṣu

Compound siṃhasena -

Adverb -siṃhasenam -siṃhasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria