Declension table of ?siṃhapucchikā

Deva

FeminineSingularDualPlural
Nominativesiṃhapucchikā siṃhapucchike siṃhapucchikāḥ
Vocativesiṃhapucchike siṃhapucchike siṃhapucchikāḥ
Accusativesiṃhapucchikām siṃhapucchike siṃhapucchikāḥ
Instrumentalsiṃhapucchikayā siṃhapucchikābhyām siṃhapucchikābhiḥ
Dativesiṃhapucchikāyai siṃhapucchikābhyām siṃhapucchikābhyaḥ
Ablativesiṃhapucchikāyāḥ siṃhapucchikābhyām siṃhapucchikābhyaḥ
Genitivesiṃhapucchikāyāḥ siṃhapucchikayoḥ siṃhapucchikānām
Locativesiṃhapucchikāyām siṃhapucchikayoḥ siṃhapucchikāsu

Adverb -siṃhapucchikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria