Declension table of ?siṃhapragarjita

Deva

NeuterSingularDualPlural
Nominativesiṃhapragarjitam siṃhapragarjite siṃhapragarjitāni
Vocativesiṃhapragarjita siṃhapragarjite siṃhapragarjitāni
Accusativesiṃhapragarjitam siṃhapragarjite siṃhapragarjitāni
Instrumentalsiṃhapragarjitena siṃhapragarjitābhyām siṃhapragarjitaiḥ
Dativesiṃhapragarjitāya siṃhapragarjitābhyām siṃhapragarjitebhyaḥ
Ablativesiṃhapragarjitāt siṃhapragarjitābhyām siṃhapragarjitebhyaḥ
Genitivesiṃhapragarjitasya siṃhapragarjitayoḥ siṃhapragarjitānām
Locativesiṃhapragarjite siṃhapragarjitayoḥ siṃhapragarjiteṣu

Compound siṃhapragarjita -

Adverb -siṃhapragarjitam -siṃhapragarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria