Declension table of ?siṃhanādasādhana

Deva

NeuterSingularDualPlural
Nominativesiṃhanādasādhanam siṃhanādasādhane siṃhanādasādhanāni
Vocativesiṃhanādasādhana siṃhanādasādhane siṃhanādasādhanāni
Accusativesiṃhanādasādhanam siṃhanādasādhane siṃhanādasādhanāni
Instrumentalsiṃhanādasādhanena siṃhanādasādhanābhyām siṃhanādasādhanaiḥ
Dativesiṃhanādasādhanāya siṃhanādasādhanābhyām siṃhanādasādhanebhyaḥ
Ablativesiṃhanādasādhanāt siṃhanādasādhanābhyām siṃhanādasādhanebhyaḥ
Genitivesiṃhanādasādhanasya siṃhanādasādhanayoḥ siṃhanādasādhanānām
Locativesiṃhanādasādhane siṃhanādasādhanayoḥ siṃhanādasādhaneṣu

Compound siṃhanādasādhana -

Adverb -siṃhanādasādhanam -siṃhanādasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria