Declension table of ?siṃhakarman

Deva

NeuterSingularDualPlural
Nominativesiṃhakarma siṃhakarmaṇī siṃhakarmāṇi
Vocativesiṃhakarman siṃhakarma siṃhakarmaṇī siṃhakarmāṇi
Accusativesiṃhakarma siṃhakarmaṇī siṃhakarmāṇi
Instrumentalsiṃhakarmaṇā siṃhakarmabhyām siṃhakarmabhiḥ
Dativesiṃhakarmaṇe siṃhakarmabhyām siṃhakarmabhyaḥ
Ablativesiṃhakarmaṇaḥ siṃhakarmabhyām siṃhakarmabhyaḥ
Genitivesiṃhakarmaṇaḥ siṃhakarmaṇoḥ siṃhakarmaṇām
Locativesiṃhakarmaṇi siṃhakarmaṇoḥ siṃhakarmasu

Compound siṃhakarma -

Adverb -siṃhakarma -siṃhakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria