Declension table of ?siṃhaga

Deva

MasculineSingularDualPlural
Nominativesiṃhagaḥ siṃhagau siṃhagāḥ
Vocativesiṃhaga siṃhagau siṃhagāḥ
Accusativesiṃhagam siṃhagau siṃhagān
Instrumentalsiṃhagena siṃhagābhyām siṃhagaiḥ siṃhagebhiḥ
Dativesiṃhagāya siṃhagābhyām siṃhagebhyaḥ
Ablativesiṃhagāt siṃhagābhyām siṃhagebhyaḥ
Genitivesiṃhagasya siṃhagayoḥ siṃhagānām
Locativesiṃhage siṃhagayoḥ siṃhageṣu

Compound siṃhaga -

Adverb -siṃhagam -siṃhagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria