Declension table of ?siṃhadatta

Deva

MasculineSingularDualPlural
Nominativesiṃhadattaḥ siṃhadattau siṃhadattāḥ
Vocativesiṃhadatta siṃhadattau siṃhadattāḥ
Accusativesiṃhadattam siṃhadattau siṃhadattān
Instrumentalsiṃhadattena siṃhadattābhyām siṃhadattaiḥ siṃhadattebhiḥ
Dativesiṃhadattāya siṃhadattābhyām siṃhadattebhyaḥ
Ablativesiṃhadattāt siṃhadattābhyām siṃhadattebhyaḥ
Genitivesiṃhadattasya siṃhadattayoḥ siṃhadattānām
Locativesiṃhadatte siṃhadattayoḥ siṃhadatteṣu

Compound siṃhadatta -

Adverb -siṃhadattam -siṃhadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria