Declension table of ?siṃhadarpa

Deva

NeuterSingularDualPlural
Nominativesiṃhadarpam siṃhadarpe siṃhadarpāṇi
Vocativesiṃhadarpa siṃhadarpe siṃhadarpāṇi
Accusativesiṃhadarpam siṃhadarpe siṃhadarpāṇi
Instrumentalsiṃhadarpeṇa siṃhadarpābhyām siṃhadarpaiḥ
Dativesiṃhadarpāya siṃhadarpābhyām siṃhadarpebhyaḥ
Ablativesiṃhadarpāt siṃhadarpābhyām siṃhadarpebhyaḥ
Genitivesiṃhadarpasya siṃhadarpayoḥ siṃhadarpāṇām
Locativesiṃhadarpe siṃhadarpayoḥ siṃhadarpeṣu

Compound siṃhadarpa -

Adverb -siṃhadarpam -siṃhadarpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria