Declension table of ?siṃhadarpa

Deva

MasculineSingularDualPlural
Nominativesiṃhadarpaḥ siṃhadarpau siṃhadarpāḥ
Vocativesiṃhadarpa siṃhadarpau siṃhadarpāḥ
Accusativesiṃhadarpam siṃhadarpau siṃhadarpān
Instrumentalsiṃhadarpeṇa siṃhadarpābhyām siṃhadarpaiḥ siṃhadarpebhiḥ
Dativesiṃhadarpāya siṃhadarpābhyām siṃhadarpebhyaḥ
Ablativesiṃhadarpāt siṃhadarpābhyām siṃhadarpebhyaḥ
Genitivesiṃhadarpasya siṃhadarpayoḥ siṃhadarpāṇām
Locativesiṃhadarpe siṃhadarpayoḥ siṃhadarpeṣu

Compound siṃhadarpa -

Adverb -siṃhadarpam -siṃhadarpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria