Declension table of ?siṃhacarman

Deva

NeuterSingularDualPlural
Nominativesiṃhacarma siṃhacarmaṇī siṃhacarmāṇi
Vocativesiṃhacarman siṃhacarma siṃhacarmaṇī siṃhacarmāṇi
Accusativesiṃhacarma siṃhacarmaṇī siṃhacarmāṇi
Instrumentalsiṃhacarmaṇā siṃhacarmabhyām siṃhacarmabhiḥ
Dativesiṃhacarmaṇe siṃhacarmabhyām siṃhacarmabhyaḥ
Ablativesiṃhacarmaṇaḥ siṃhacarmabhyām siṃhacarmabhyaḥ
Genitivesiṃhacarmaṇaḥ siṃhacarmaṇoḥ siṃhacarmaṇām
Locativesiṃhacarmaṇi siṃhacarmaṇoḥ siṃhacarmasu

Compound siṃhacarma -

Adverb -siṃhacarma -siṃhacarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria